Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्तम (Samskrit Shabdroop - उत्तम)

उत्तम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्तमःउत्तमौउत्तमाः
द्वितीया (to)उत्तमम्उत्तमौउत्तमान्
तृतीया (by/with/through)उत्तमेनउत्तमाभ्याम्उत्तमैः
चतुर्थी (to/for)उत्तमायउत्तमाभ्याम्उत्तमेभ्यः
पञ्चमी (from)उत्तमात् / उत्तमाद्उत्तमाभ्याम्उत्तमेभ्यः
षष्ठी (of/'s)उत्तमस्यउत्तमयोःउत्तमानाम्
सप्तमी (in/on/at/among)उत्तमेउत्तमयोःउत्तमेषु
सम्बोधनम् (O!)हे उत्तम !हे उत्तमौ !हे उत्तमाः !