Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्त (Samskrit Shabdroop - उत्त)

उत्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्तःउत्तौउत्ताः
द्वितीया (to)उत्तम्उत्तौउत्तान्
तृतीया (by/with/through)उत्तेनउत्ताभ्याम्उत्तैः
चतुर्थी (to/for)उत्तायउत्ताभ्याम्उत्तेभ्यः
पञ्चमी (from)उत्तात् / उत्ताद्उत्ताभ्याम्उत्तेभ्यः
षष्ठी (of/'s)उत्तस्यउत्तयोःउत्तानाम्
सप्तमी (in/on/at/among)उत्तेउत्तयोःउत्तेषु
सम्बोधनम् (O!)हे उत्त !हे उत्तौ !हे उत्ताः !