Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्क्षेप (Samskrit Shabdroop - उत्क्षेप)

उत्क्षेप

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्क्षेपःउत्क्षेपौउत्क्षेपाः
द्वितीया (to)उत्क्षेपम्उत्क्षेपौउत्क्षेपान्
तृतीया (by/with/through)उत्क्षेपेणउत्क्षेपाभ्याम्उत्क्षेपैः
चतुर्थी (to/for)उत्क्षेपायउत्क्षेपाभ्याम्उत्क्षेपेभ्यः
पञ्चमी (from)उत्क्षेपात् / उत्क्षेपाद्उत्क्षेपाभ्याम्उत्क्षेपेभ्यः
षष्ठी (of/'s)उत्क्षेपस्यउत्क्षेपयोःउत्क्षेपाणाम्
सप्तमी (in/on/at/among)उत्क्षेपेउत्क्षेपयोःउत्क्षेपेषु
सम्बोधनम् (O!)हे उत्क्षेप !हे उत्क्षेपौ !हे उत्क्षेपाः !