#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उत्क्षेप (Samskrit Shabdroop - उत्क्षेप)

उत्क्षेप

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उत्क्षेपः

उत्क्षेपौ

उत्क्षेपाः

द्वितीया

उत्क्षेपम्

उत्क्षेपौ

उत्क्षेपान्

तृतीया

उत्क्षेपेण

उत्क्षेपाभ्याम्

उत्क्षेपैः

चतुर्थी

उत्क्षेपाय

उत्क्षेपाभ्याम्

उत्क्षेपेभ्यः

पञ्चमी

उत्क्षेपात् / उत्क्षेपाद्

उत्क्षेपाभ्याम्

उत्क्षेपेभ्यः

षष्ठी

उत्क्षेपस्य

उत्क्षेपयोः

उत्क्षेपाणाम्

सप्तमी

उत्क्षेपे

उत्क्षेपयोः

उत्क्षेपेषु

सम्बोधनम्

हे उत्क्षेप !

हे उत्क्षेपौ !

हे उत्क्षेपाः !