notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - उत्सुक (Samskrit Shabdroop - उत्सुक)

उत्सुक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्सुकःउत्सुकौउत्सुकाः
द्वितीया (to)उत्सुकम्उत्सुकौउत्सुकान्
तृतीया (by/with/through)उत्सुकेनउत्सुकाभ्याम्उत्सुकैः
चतुर्थी (to/for)उत्सुकायउत्सुकाभ्याम्उत्सुकेभ्यः
पञ्चमी (from)उत्सुकात् / उत्सुकाद्उत्सुकाभ्याम्उत्सुकेभ्यः
षष्ठी (of/'s)उत्सुकस्यउत्सुकयोःउत्सुकानाम्
सप्तमी (in/on/at/among)उत्सुकेउत्सुकयोःउत्सुकेषु
सम्बोधनम् (O!)हे उत्सुक !हे उत्सुकौ !हे उत्सुकाः !