Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उदक्य (Samskrit Shabdroop - उदक्य)

उदक्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउदक्यःउदक्यौउदक्याः
द्वितीया (to)उदक्यम्उदक्यौउदक्यान्
तृतीया (by/with/through)उदक्येनउदक्याभ्याम्उदक्यैः
चतुर्थी (to/for)उदक्यायउदक्याभ्याम्उदक्येभ्यः
पञ्चमी (from)उदक्यात् / उदक्याद्उदक्याभ्याम्उदक्येभ्यः
षष्ठी (of/'s)उदक्यस्यउदक्ययोःउदक्यानाम्
सप्तमी (in/on/at/among)उदक्येउदक्ययोःउदक्येषु
सम्बोधनम् (O!)हे उदक्य !हे उदक्यौ !हे उदक्याः !