Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्साह (Samskrit Shabdroop - उत्साह)

उत्साह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्साहःउत्साहौउत्साहाः
द्वितीया (to)उत्साहम्उत्साहौउत्साहान्
तृतीया (by/with/through)उत्साहेनउत्साहाभ्याम्उत्साहैः
चतुर्थी (to/for)उत्साहायउत्साहाभ्याम्उत्साहेभ्यः
पञ्चमी (from)उत्साहात् / उत्साहाद्उत्साहाभ्याम्उत्साहेभ्यः
षष्ठी (of/'s)उत्साहस्यउत्साहयोःउत्साहानाम्
सप्तमी (in/on/at/among)उत्साहेउत्साहयोःउत्साहेषु
सम्बोधनम् (O!)हे उत्साह !हे उत्साहौ !हे उत्साहाः !