संस्कृत शब्दरूप - उत्सङ्ग (Samskrit Shabdroop - उत्सङ्ग)
उत्सङ्ग
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उत्सङ्गः | उत्सङ्गौ | उत्सङ्गाः |
द्वितीया (to) | उत्सङ्गम् | उत्सङ्गौ | उत्सङ्गान् |
तृतीया (by/with/through) | उत्सङ्गेन | उत्सङ्गाभ्याम् | उत्सङ्गैः |
चतुर्थी (to/for) | उत्सङ्गाय | उत्सङ्गाभ्याम् | उत्सङ्गेभ्यः |
पञ्चमी (from) | उत्सङ्गात् / उत्सङ्गाद् | उत्सङ्गाभ्याम् | उत्सङ्गेभ्यः |
षष्ठी (of/'s) | उत्सङ्गस्य | उत्सङ्गयोः | उत्सङ्गानाम् |
सप्तमी (in/on/at/among) | उत्सङ्गे | उत्सङ्गयोः | उत्सङ्गेषु |
सम्बोधनम् (O!) | हे उत्सङ्ग ! | हे उत्सङ्गौ ! | हे उत्सङ्गाः ! |