#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उत्सङ्ग (Samskrit Shabdroop - उत्सङ्ग)

उत्सङ्ग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उत्सङ्गः

उत्सङ्गौ

उत्सङ्गाः

द्वितीया

उत्सङ्गम्

उत्सङ्गौ

उत्सङ्गान्

तृतीया

उत्सङ्गेन

उत्सङ्गाभ्याम्

उत्सङ्गैः

चतुर्थी

उत्सङ्गाय

उत्सङ्गाभ्याम्

उत्सङ्गेभ्यः

पञ्चमी

उत्सङ्गात् / उत्सङ्गाद्

उत्सङ्गाभ्याम्

उत्सङ्गेभ्यः

षष्ठी

उत्सङ्गस्य

उत्सङ्गयोः

उत्सङ्गानाम्

सप्तमी

उत्सङ्गे

उत्सङ्गयोः

उत्सङ्गेषु

सम्बोधनम्

हे उत्सङ्ग !

हे उत्सङ्गौ !

हे उत्सङ्गाः !