Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्सङ्ग (Samskrit Shabdroop - उत्सङ्ग)

उत्सङ्ग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्सङ्गःउत्सङ्गौउत्सङ्गाः
द्वितीया (to)उत्सङ्गम्उत्सङ्गौउत्सङ्गान्
तृतीया (by/with/through)उत्सङ्गेनउत्सङ्गाभ्याम्उत्सङ्गैः
चतुर्थी (to/for)उत्सङ्गायउत्सङ्गाभ्याम्उत्सङ्गेभ्यः
पञ्चमी (from)उत्सङ्गात् / उत्सङ्गाद्उत्सङ्गाभ्याम्उत्सङ्गेभ्यः
षष्ठी (of/'s)उत्सङ्गस्यउत्सङ्गयोःउत्सङ्गानाम्
सप्तमी (in/on/at/among)उत्सङ्गेउत्सङ्गयोःउत्सङ्गेषु
सम्बोधनम् (O!)हे उत्सङ्ग !हे उत्सङ्गौ !हे उत्सङ्गाः !