अद्य​ गुरुवासरः।
🕘 ०९:१४:३५
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्सव (Samskrit Shabdroop - उत्सव)

उत्सव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्सवःउत्सवौउत्सवाः
द्वितीया (to)उत्सवम्उत्सवौउत्सवान्
तृतीया (by/with/through)उत्सवेनउत्सवाभ्याम्उत्सवैः
चतुर्थी (to/for)उत्सवायउत्सवाभ्याम्उत्सवेभ्यः
पञ्चमी (from)उत्सवात् / उत्सवाद्उत्सवाभ्याम्उत्सवेभ्यः
षष्ठी (of/'s)उत्सवस्यउत्सवयोःउत्सवानाम्
सप्तमी (in/on/at/among)उत्सवेउत्सवयोःउत्सवेषु
सम्बोधनम् (O!)हे उत्सव !हे उत्सवौ !हे उत्सवाः !