Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्स (Samskrit Shabdroop - उत्स)

उत्स

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्सःउत्सौउत्साः
द्वितीया (to)उत्सम्उत्सौउत्सान्
तृतीया (by/with/through)उत्सेनउत्साभ्याम्उत्सैः
चतुर्थी (to/for)उत्सायउत्साभ्याम्उत्सेभ्यः
पञ्चमी (from)उत्सात् / उत्साद्उत्साभ्याम्उत्सेभ्यः
षष्ठी (of/'s)उत्सस्यउत्सयोःउत्सानाम्
सप्तमी (in/on/at/among)उत्सेउत्सयोःउत्सेषु
सम्बोधनम् (O!)हे उत्स !हे उत्सौ !हे उत्साः !