Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्प्लव (Samskrit Shabdroop - उत्प्लव)

उत्प्लव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्प्लवःउत्प्लवौउत्प्लवाः
द्वितीया (to)उत्प्लवम्उत्प्लवौउत्प्लवान्
तृतीया (by/with/through)उत्प्लवेनउत्प्लवाभ्याम्उत्प्लवैः
चतुर्थी (to/for)उत्प्लवायउत्प्लवाभ्याम्उत्प्लवेभ्यः
पञ्चमी (from)उत्प्लवात् / उत्प्लवाद्उत्प्लवाभ्याम्उत्प्लवेभ्यः
षष्ठी (of/'s)उत्प्लवस्यउत्प्लवयोःउत्प्लवानाम्
सप्तमी (in/on/at/among)उत्प्लवेउत्प्लवयोःउत्प्लवेषु
सम्बोधनम् (O!)हे उत्प्लव !हे उत्प्लवौ !हे उत्प्लवाः !