#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उत्प्लव (Samskrit Shabdroop - उत्प्लव)

उत्प्लव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उत्प्लवः

उत्प्लवौ

उत्प्लवाः

द्वितीया

उत्प्लवम्

उत्प्लवौ

उत्प्लवान्

तृतीया

उत्प्लवेन

उत्प्लवाभ्याम्

उत्प्लवैः

चतुर्थी

उत्प्लवाय

उत्प्लवाभ्याम्

उत्प्लवेभ्यः

पञ्चमी

उत्प्लवात् / उत्प्लवाद्

उत्प्लवाभ्याम्

उत्प्लवेभ्यः

षष्ठी

उत्प्लवस्य

उत्प्लवयोः

उत्प्लवानाम्

सप्तमी

उत्प्लवे

उत्प्लवयोः

उत्प्लवेषु

सम्बोधनम्

हे उत्प्लव !

हे उत्प्लवौ !

हे उत्प्लवाः !