संस्कृत शब्दरूप - उत्प्लव (Samskrit Shabdroop - उत्प्लव)
उत्प्लव
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उत्प्लवः | उत्प्लवौ | उत्प्लवाः |
द्वितीया (to) | उत्प्लवम् | उत्प्लवौ | उत्प्लवान् |
तृतीया (by/with/through) | उत्प्लवेन | उत्प्लवाभ्याम् | उत्प्लवैः |
चतुर्थी (to/for) | उत्प्लवाय | उत्प्लवाभ्याम् | उत्प्लवेभ्यः |
पञ्चमी (from) | उत्प्लवात् / उत्प्लवाद् | उत्प्लवाभ्याम् | उत्प्लवेभ्यः |
षष्ठी (of/'s) | उत्प्लवस्य | उत्प्लवयोः | उत्प्लवानाम् |
सप्तमी (in/on/at/among) | उत्प्लवे | उत्प्लवयोः | उत्प्लवेषु |
सम्बोधनम् (O!) | हे उत्प्लव ! | हे उत्प्लवौ ! | हे उत्प्लवाः ! |