#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उत्पुट (Samskrit Shabdroop - उत्पुट)

उत्पुट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उत्पुटः

उत्पुटौ

उत्पुटाः

द्वितीया

उत्पुटम्

उत्पुटौ

उत्पुटान्

तृतीया

उत्पुटेन

उत्पुटाभ्याम्

उत्पुटैः

चतुर्थी

उत्पुटाय

उत्पुटाभ्याम्

उत्पुटेभ्यः

पञ्चमी

उत्पुटात् / उत्पुटाद्

उत्पुटाभ्याम्

उत्पुटेभ्यः

षष्ठी

उत्पुटस्य

उत्पुटयोः

उत्पुटानाम्

सप्तमी

उत्पुटे

उत्पुटयोः

उत्पुटेषु

सम्बोधनम्

हे उत्पुट !

हे उत्पुटौ !

हे उत्पुटाः !