Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्पुट (Samskrit Shabdroop - उत्पुट)

उत्पुट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्पुटःउत्पुटौउत्पुटाः
द्वितीया (to)उत्पुटम्उत्पुटौउत्पुटान्
तृतीया (by/with/through)उत्पुटेनउत्पुटाभ्याम्उत्पुटैः
चतुर्थी (to/for)उत्पुटायउत्पुटाभ्याम्उत्पुटेभ्यः
पञ्चमी (from)उत्पुटात् / उत्पुटाद्उत्पुटाभ्याम्उत्पुटेभ्यः
षष्ठी (of/'s)उत्पुटस्यउत्पुटयोःउत्पुटानाम्
सप्तमी (in/on/at/among)उत्पुटेउत्पुटयोःउत्पुटेषु
सम्बोधनम् (O!)हे उत्पुट !हे उत्पुटौ !हे उत्पुटाः !