Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्पथ (Samskrit Shabdroop - उत्पथ)

उत्पथ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्पथःउत्पथौउत्पथाः
द्वितीया (to)उत्पथम्उत्पथौउत्पथान्
तृतीया (by/with/through)उत्पथेनउत्पथाभ्याम्उत्पथैः
चतुर्थी (to/for)उत्पथायउत्पथाभ्याम्उत्पथेभ्यः
पञ्चमी (from)उत्पथात् / उत्पथाद्उत्पथाभ्याम्उत्पथेभ्यः
षष्ठी (of/'s)उत्पथस्यउत्पथयोःउत्पथानाम्
सप्तमी (in/on/at/among)उत्पथेउत्पथयोःउत्पथेषु
सम्बोधनम् (O!)हे उत्पथ !हे उत्पथौ !हे उत्पथाः !