#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उत्पथ (Samskrit Shabdroop - उत्पथ)

उत्पथ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उत्पथः

उत्पथौ

उत्पथाः

द्वितीया

उत्पथम्

उत्पथौ

उत्पथान्

तृतीया

उत्पथेन

उत्पथाभ्याम्

उत्पथैः

चतुर्थी

उत्पथाय

उत्पथाभ्याम्

उत्पथेभ्यः

पञ्चमी

उत्पथात् / उत्पथाद्

उत्पथाभ्याम्

उत्पथेभ्यः

षष्ठी

उत्पथस्य

उत्पथयोः

उत्पथानाम्

सप्तमी

उत्पथे

उत्पथयोः

उत्पथेषु

सम्बोधनम्

हे उत्पथ !

हे उत्पथौ !

हे उत्पथाः !