Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्पन्न (Samskrit Shabdroop - उत्पन्न)

उत्पन्न

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्पन्नःउत्पन्नौउत्पन्नाः
द्वितीया (to)उत्पन्नम्उत्पन्नौउत्पन्नान्
तृतीया (by/with/through)उत्पन्नेनउत्पन्नाभ्याम्उत्पन्नैः
चतुर्थी (to/for)उत्पन्नायउत्पन्नाभ्याम्उत्पन्नेभ्यः
पञ्चमी (from)उत्पन्नात् / उत्पन्नाद्उत्पन्नाभ्याम्उत्पन्नेभ्यः
षष्ठी (of/'s)उत्पन्नस्यउत्पन्नयोःउत्पन्नानाम्
सप्तमी (in/on/at/among)उत्पन्नेउत्पन्नयोःउत्पन्नेषु
सम्बोधनम् (O!)हे उत्पन्न !हे उत्पन्नौ !हे उत्पन्नाः !