Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्पात (Samskrit Shabdroop - उत्पात)

उत्पात

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्पातःउत्पातौउत्पाताः
द्वितीया (to)उत्पातम्उत्पातौउत्पातान्
तृतीया (by/with/through)उत्पातेनउत्पाताभ्याम्उत्पातैः
चतुर्थी (to/for)उत्पातायउत्पाताभ्याम्उत्पातेभ्यः
पञ्चमी (from)उत्पातात् / उत्पाताद्उत्पाताभ्याम्उत्पातेभ्यः
षष्ठी (of/'s)उत्पातस्यउत्पातयोःउत्पातानाम्
सप्तमी (in/on/at/among)उत्पातेउत्पातयोःउत्पातेषु
सम्बोधनम् (O!)हे उत्पात !हे उत्पातौ !हे उत्पाताः !