Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्क्रोशीय (Samskrit Shabdroop - उत्क्रोशीय)

उत्क्रोशीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्क्रोशीयःउत्क्रोशीयौउत्क्रोशीयाः
द्वितीया (to)उत्क्रोशीयम्उत्क्रोशीयौउत्क्रोशीयान्
तृतीया (by/with/through)उत्क्रोशीयेनउत्क्रोशीयाभ्याम्उत्क्रोशीयैः
चतुर्थी (to/for)उत्क्रोशीयायउत्क्रोशीयाभ्याम्उत्क्रोशीयेभ्यः
पञ्चमी (from)उत्क्रोशीयात् / उत्क्रोशीयाद्उत्क्रोशीयाभ्याम्उत्क्रोशीयेभ्यः
षष्ठी (of/'s)उत्क्रोशीयस्यउत्क्रोशीययोःउत्क्रोशीयानाम्
सप्तमी (in/on/at/among)उत्क्रोशीयेउत्क्रोशीययोःउत्क्रोशीयेषु
सम्बोधनम् (O!)हे उत्क्रोशीय !हे उत्क्रोशीयौ !हे उत्क्रोशीयाः !