#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उत्क्रोशीय (Samskrit Shabdroop - उत्क्रोशीय)

उत्क्रोशीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उत्क्रोशीयः

उत्क्रोशीयौ

उत्क्रोशीयाः

द्वितीया

उत्क्रोशीयम्

उत्क्रोशीयौ

उत्क्रोशीयान्

तृतीया

उत्क्रोशीयेन

उत्क्रोशीयाभ्याम्

उत्क्रोशीयैः

चतुर्थी

उत्क्रोशीयाय

उत्क्रोशीयाभ्याम्

उत्क्रोशीयेभ्यः

पञ्चमी

उत्क्रोशीयात् / उत्क्रोशीयाद्

उत्क्रोशीयाभ्याम्

उत्क्रोशीयेभ्यः

षष्ठी

उत्क्रोशीयस्य

उत्क्रोशीययोः

उत्क्रोशीयानाम्

सप्तमी

उत्क्रोशीये

उत्क्रोशीययोः

उत्क्रोशीयेषु

सम्बोधनम्

हे उत्क्रोशीय !

हे उत्क्रोशीयौ !

हे उत्क्रोशीयाः !