#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उत्क्रुष्ट (Samskrit Shabdroop - उत्क्रुष्ट)

उत्क्रुष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उत्क्रुष्टः

उत्क्रुष्टौ

उत्क्रुष्टाः

द्वितीया

उत्क्रुष्टम्

उत्क्रुष्टौ

उत्क्रुष्टान्

तृतीया

उत्क्रुष्टेन

उत्क्रुष्टाभ्याम्

उत्क्रुष्टैः

चतुर्थी

उत्क्रुष्टाय

उत्क्रुष्टाभ्याम्

उत्क्रुष्टेभ्यः

पञ्चमी

उत्क्रुष्टात् / उत्क्रुष्टाद्

उत्क्रुष्टाभ्याम्

उत्क्रुष्टेभ्यः

षष्ठी

उत्क्रुष्टस्य

उत्क्रुष्टयोः

उत्क्रुष्टानाम्

सप्तमी

उत्क्रुष्टे

उत्क्रुष्टयोः

उत्क्रुष्टेषु

सम्बोधनम्

हे उत्क्रुष्ट !

हे उत्क्रुष्टौ !

हे उत्क्रुष्टाः !