Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्क्रुष्ट (Samskrit Shabdroop - उत्क्रुष्ट)

उत्क्रुष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्क्रुष्टःउत्क्रुष्टौउत्क्रुष्टाः
द्वितीया (to)उत्क्रुष्टम्उत्क्रुष्टौउत्क्रुष्टान्
तृतीया (by/with/through)उत्क्रुष्टेनउत्क्रुष्टाभ्याम्उत्क्रुष्टैः
चतुर्थी (to/for)उत्क्रुष्टायउत्क्रुष्टाभ्याम्उत्क्रुष्टेभ्यः
पञ्चमी (from)उत्क्रुष्टात् / उत्क्रुष्टाद्उत्क्रुष्टाभ्याम्उत्क्रुष्टेभ्यः
षष्ठी (of/'s)उत्क्रुष्टस्यउत्क्रुष्टयोःउत्क्रुष्टानाम्
सप्तमी (in/on/at/among)उत्क्रुष्टेउत्क्रुष्टयोःउत्क्रुष्टेषु
सम्बोधनम् (O!)हे उत्क्रुष्ट !हे उत्क्रुष्टौ !हे उत्क्रुष्टाः !