Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्कोच (Samskrit Shabdroop - उत्कोच)

उत्कोच

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्कोचःउत्कोचौउत्कोचाः
द्वितीया (to)उत्कोचम्उत्कोचौउत्कोचान्
तृतीया (by/with/through)उत्कोचेनउत्कोचाभ्याम्उत्कोचैः
चतुर्थी (to/for)उत्कोचायउत्कोचाभ्याम्उत्कोचेभ्यः
पञ्चमी (from)उत्कोचात् / उत्कोचाद्उत्कोचाभ्याम्उत्कोचेभ्यः
षष्ठी (of/'s)उत्कोचस्यउत्कोचयोःउत्कोचानाम्
सप्तमी (in/on/at/among)उत्कोचेउत्कोचयोःउत्कोचेषु
सम्बोधनम् (O!)हे उत्कोच !हे उत्कोचौ !हे उत्कोचाः !