#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उत्कोच (Samskrit Shabdroop - उत्कोच)

उत्कोच

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उत्कोचः

उत्कोचौ

उत्कोचाः

द्वितीया

उत्कोचम्

उत्कोचौ

उत्कोचान्

तृतीया

उत्कोचेन

उत्कोचाभ्याम्

उत्कोचैः

चतुर्थी

उत्कोचाय

उत्कोचाभ्याम्

उत्कोचेभ्यः

पञ्चमी

उत्कोचात् / उत्कोचाद्

उत्कोचाभ्याम्

उत्कोचेभ्यः

षष्ठी

उत्कोचस्य

उत्कोचयोः

उत्कोचानाम्

सप्तमी

उत्कोचे

उत्कोचयोः

उत्कोचेषु

सम्बोधनम्

हे उत्कोच !

हे उत्कोचौ !

हे उत्कोचाः !