Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्कल (Samskrit Shabdroop - उत्कल)

उत्कल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्कलःउत्कलौउत्कलाः
द्वितीया (to)उत्कलम्उत्कलौउत्कलान्
तृतीया (by/with/through)उत्कलेनउत्कलाभ्याम्उत्कलैः
चतुर्थी (to/for)उत्कलायउत्कलाभ्याम्उत्कलेभ्यः
पञ्चमी (from)उत्कलात् / उत्कलाद्उत्कलाभ्याम्उत्कलेभ्यः
षष्ठी (of/'s)उत्कलस्यउत्कलयोःउत्कलानाम्
सप्तमी (in/on/at/among)उत्कलेउत्कलयोःउत्कलेषु
सम्बोधनम् (O!)हे उत्कल !हे उत्कलौ !हे उत्कलाः !