Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्कर्षित (Samskrit Shabdroop - उत्कर्षित)

उत्कर्षित

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्कर्षितःउत्कर्षितौउत्कर्षिताः
द्वितीया (to)उत्कर्षितम्उत्कर्षितौउत्कर्षितान्
तृतीया (by/with/through)उत्कर्षितेनउत्कर्षिताभ्याम्उत्कर्षितैः
चतुर्थी (to/for)उत्कर्षितायउत्कर्षिताभ्याम्उत्कर्षितेभ्यः
पञ्चमी (from)उत्कर्षितात् / उत्कर्षिताद्उत्कर्षिताभ्याम्उत्कर्षितेभ्यः
षष्ठी (of/'s)उत्कर्षितस्यउत्कर्षितयोःउत्कर्षितानाम्
सप्तमी (in/on/at/among)उत्कर्षितेउत्कर्षितयोःउत्कर्षितेषु
सम्बोधनम् (O!)हे उत्कर्षित !हे उत्कर्षितौ !हे उत्कर्षिताः !