Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्कर्ष (Samskrit Shabdroop - उत्कर्ष)

उत्कर्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्कर्षःउत्कर्षौउत्कर्षाः
द्वितीया (to)उत्कर्षम्उत्कर्षौउत्कर्षान्
तृतीया (by/with/through)उत्कर्षेणउत्कर्षाभ्याम्उत्कर्षैः
चतुर्थी (to/for)उत्कर्षायउत्कर्षाभ्याम्उत्कर्षेभ्यः
पञ्चमी (from)उत्कर्षात् / उत्कर्षाद्उत्कर्षाभ्याम्उत्कर्षेभ्यः
षष्ठी (of/'s)उत्कर्षस्यउत्कर्षयोःउत्कर्षाणाम्
सप्तमी (in/on/at/among)उत्कर्षेउत्कर्षयोःउत्कर्षेषु
सम्बोधनम् (O!)हे उत्कर्ष !हे उत्कर्षौ !हे उत्कर्षाः !