Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्करीय (Samskrit Shabdroop - उत्करीय)

उत्करीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्करीयःउत्करीयौउत्करीयाः
द्वितीया (to)उत्करीयम्उत्करीयौउत्करीयान्
तृतीया (by/with/through)उत्करीयेणउत्करीयाभ्याम्उत्करीयैः
चतुर्थी (to/for)उत्करीयायउत्करीयाभ्याम्उत्करीयेभ्यः
पञ्चमी (from)उत्करीयात् / उत्करीयाद्उत्करीयाभ्याम्उत्करीयेभ्यः
षष्ठी (of/'s)उत्करीयस्यउत्करीययोःउत्करीयाणाम्
सप्तमी (in/on/at/among)उत्करीयेउत्करीययोःउत्करीयेषु
सम्बोधनम् (O!)हे उत्करीय !हे उत्करीयौ !हे उत्करीयाः !