संस्कृत शब्दरूप - उत्करीय (Samskrit Shabdroop - उत्करीय)
उत्करीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उत्करीयः | उत्करीयौ | उत्करीयाः |
द्वितीया (to) | उत्करीयम् | उत्करीयौ | उत्करीयान् |
तृतीया (by/with/through) | उत्करीयेण | उत्करीयाभ्याम् | उत्करीयैः |
चतुर्थी (to/for) | उत्करीयाय | उत्करीयाभ्याम् | उत्करीयेभ्यः |
पञ्चमी (from) | उत्करीयात् / उत्करीयाद् | उत्करीयाभ्याम् | उत्करीयेभ्यः |
षष्ठी (of/'s) | उत्करीयस्य | उत्करीययोः | उत्करीयाणाम् |
सप्तमी (in/on/at/among) | उत्करीये | उत्करीययोः | उत्करीयेषु |
सम्बोधनम् (O!) | हे उत्करीय ! | हे उत्करीयौ ! | हे उत्करीयाः ! |