Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत्कण्ठित (Samskrit Shabdroop - उत्कण्ठित)

उत्कण्ठित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउत्कण्ठितःउत्कण्ठितौउत्कण्ठिताः
द्वितीया (to)उत्कण्ठितम्उत्कण्ठितौउत्कण्ठितान्
तृतीया (by/with/through)उत्कण्ठितेनउत्कण्ठिताभ्याम्उत्कण्ठितैः
चतुर्थी (to/for)उत्कण्ठितायउत्कण्ठिताभ्याम्उत्कण्ठितेभ्यः
पञ्चमी (from)उत्कण्ठितात् / उत्कण्ठिताद्उत्कण्ठिताभ्याम्उत्कण्ठितेभ्यः
षष्ठी (of/'s)उत्कण्ठितस्यउत्कण्ठितयोःउत्कण्ठितानाम्
सप्तमी (in/on/at/among)उत्कण्ठितेउत्कण्ठितयोःउत्कण्ठितेषु
सम्बोधनम् (O!)हे उत्कण्ठित !हे उत्कण्ठितौ !हे उत्कण्ठिताः !