Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उत (Samskrit Shabdroop - उत)

उत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउतःउतौउताः
द्वितीया (to)उतम्उतौउतान्
तृतीया (by/with/through)उतेनउताभ्याम्उतैः
चतुर्थी (to/for)उतायउताभ्याम्उतेभ्यः
पञ्चमी (from)उतात् / उताद्उताभ्याम्उतेभ्यः
षष्ठी (of/'s)उतस्यउतयोःउतानाम्
सप्तमी (in/on/at/among)उतेउतयोःउतेषु
सम्बोधनम् (O!)हे उत !हे उतौ !हे उताः !