#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उत (Samskrit Shabdroop - उत)

उत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उतः

उतौ

उताः

द्वितीया

उतम्

उतौ

उतान्

तृतीया

उतेन

उताभ्याम्

उतैः

चतुर्थी

उताय

उताभ्याम्

उतेभ्यः

पञ्चमी

उतात् / उताद्

उताभ्याम्

उतेभ्यः

षष्ठी

उतस्य

उतयोः

उतानाम्

सप्तमी

उते

उतयोः

उतेषु

सम्बोधनम्

हे उत !

हे उतौ !

हे उताः !