अद्य​ सोमवासरः।
🕞 ०३:४३:०६
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उठित (Samskrit Shabdroop - उठित)

उठित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउठितःउठितौउठिताः
द्वितीया (to)उठितम्उठितौउठितान्
तृतीया (by/with/through)उठितेनउठिताभ्याम्उठितैः
चतुर्थी (to/for)उठितायउठिताभ्याम्उठितेभ्यः
पञ्चमी (from)उठितात् / उठिताद्उठिताभ्याम्उठितेभ्यः
षष्ठी (of/'s)उठितस्यउठितयोःउठितानाम्
सप्तमी (in/on/at/among)उठितेउठितयोःउठितेषु
सम्बोधनम् (O!)हे उठित !हे उठितौ !हे उठिताः !