Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उठ (Samskrit Shabdroop - उठ)

उठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउठःउठौउठाः
द्वितीया (to)उठम्उठौउठान्
तृतीया (by/with/through)उठेनउठाभ्याम्उठैः
चतुर्थी (to/for)उठायउठाभ्याम्उठेभ्यः
पञ्चमी (from)उठात् / उठाद्उठाभ्याम्उठेभ्यः
षष्ठी (of/'s)उठस्यउठयोःउठानाम्
सप्तमी (in/on/at/among)उठेउठयोःउठेषु
सम्बोधनम् (O!)हे उठ !हे उठौ !हे उठाः !