notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - उडुप (Samskrit Shabdroop - उडुप)

उडुप

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउडुपःउडुपौउडुपाः
द्वितीया (to)उडुपम्उडुपौउडुपान्
तृतीया (by/with/through)उडुपेनउडुपाभ्याम्उडुपैः
चतुर्थी (to/for)उडुपायउडुपाभ्याम्उडुपेभ्यः
पञ्चमी (from)उडुपात् / उडुपाद्उडुपाभ्याम्उडुपेभ्यः
षष्ठी (of/'s)उडुपस्यउडुपयोःउडुपानाम्
सप्तमी (in/on/at/among)उडुपेउडुपयोःउडुपेषु
सम्बोधनम् (O!)हे उडुप !हे उडुपौ !हे उडुपाः !