Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उडूप (Samskrit Shabdroop - उडूप)

उडूप

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउडूपःउडूपौउडूपाः
द्वितीया (to)उडूपम्उडूपौउडूपान्
तृतीया (by/with/through)उडूपेनउडूपाभ्याम्उडूपैः
चतुर्थी (to/for)उडूपायउडूपाभ्याम्उडूपेभ्यः
पञ्चमी (from)उडूपात् / उडूपाद्उडूपाभ्याम्उडूपेभ्यः
षष्ठी (of/'s)उडूपस्यउडूपयोःउडूपानाम्
सप्तमी (in/on/at/among)उडूपेउडूपयोःउडूपेषु
सम्बोधनम् (O!)हे उडूप !हे उडूपौ !हे उडूपाः !