Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उष्ट्र (Samskrit Shabdroop - उष्ट्र)

उष्ट्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउष्ट्रःउष्ट्रौउष्ट्राः
द्वितीया (to)उष्ट्रम्उष्ट्रौउष्ट्रान्
तृतीया (by/with/through)उष्ट्रेणउष्ट्राभ्याम्उष्ट्रैः
चतुर्थी (to/for)उष्ट्रायउष्ट्राभ्याम्उष्ट्रेभ्यः
पञ्चमी (from)उष्ट्रात् / उष्ट्राद्उष्ट्राभ्याम्उष्ट्रेभ्यः
षष्ठी (of/'s)उष्ट्रस्यउष्ट्रयोःउष्ट्राणाम्
सप्तमी (in/on/at/among)उष्ट्रेउष्ट्रयोःउष्ट्रेषु
सम्बोधनम् (O!)हे उष्ट्र !हे उष्ट्रौ !हे उष्ट्राः !