#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उष्ट्र (Samskrit Shabdroop - उष्ट्र)

उष्ट्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उष्ट्रः

उष्ट्रौ

उष्ट्राः

द्वितीया

उष्ट्रम्

उष्ट्रौ

उष्ट्रान्

तृतीया

उष्ट्रेण

उष्ट्राभ्याम्

उष्ट्रैः

चतुर्थी

उष्ट्राय

उष्ट्राभ्याम्

उष्ट्रेभ्यः

पञ्चमी

उष्ट्रात् / उष्ट्राद्

उष्ट्राभ्याम्

उष्ट्रेभ्यः

षष्ठी

उष्ट्रस्य

उष्ट्रयोः

उष्ट्राणाम्

सप्तमी

उष्ट्रे

उष्ट्रयोः

उष्ट्रेषु

सम्बोधनम्

हे उष्ट्र !

हे उष्ट्रौ !

हे उष्ट्राः !