Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उष्ट (Samskrit Shabdroop - उष्ट)

उष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउष्टःउष्टौउष्टाः
द्वितीया (to)उष्टम्उष्टौउष्टान्
तृतीया (by/with/through)उष्टेनउष्टाभ्याम्उष्टैः
चतुर्थी (to/for)उष्टायउष्टाभ्याम्उष्टेभ्यः
पञ्चमी (from)उष्टात् / उष्टाद्उष्टाभ्याम्उष्टेभ्यः
षष्ठी (of/'s)उष्टस्यउष्टयोःउष्टानाम्
सप्तमी (in/on/at/among)उष्टेउष्टयोःउष्टेषु
सम्बोधनम् (O!)हे उष्ट !हे उष्टौ !हे उष्टाः !