#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उष्ट (Samskrit Shabdroop - उष्ट)

उष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उष्टः

उष्टौ

उष्टाः

द्वितीया

उष्टम्

उष्टौ

उष्टान्

तृतीया

उष्टेन

उष्टाभ्याम्

उष्टैः

चतुर्थी

उष्टाय

उष्टाभ्याम्

उष्टेभ्यः

पञ्चमी

उष्टात् / उष्टाद्

उष्टाभ्याम्

उष्टेभ्यः

षष्ठी

उष्टस्य

उष्टयोः

उष्टानाम्

सप्तमी

उष्टे

उष्टयोः

उष्टेषु

सम्बोधनम्

हे उष्ट !

हे उष्टौ !

हे उष्टाः !