#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उष्ण (Samskrit Shabdroop - उष्ण)

उष्ण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उष्णः

उष्णौ

उष्णाः

द्वितीया

उष्णम्

उष्णौ

उष्णान्

तृतीया

उष्णेन

उष्णाभ्याम्

उष्णैः

चतुर्थी

उष्णाय

उष्णाभ्याम्

उष्णेभ्यः

पञ्चमी

उष्णात् / उष्णाद्

उष्णाभ्याम्

उष्णेभ्यः

षष्ठी

उष्णस्य

उष्णयोः

उष्णानाम्

सप्तमी

उष्णे

उष्णयोः

उष्णेषु

सम्बोधनम्

हे उष्ण !

हे उष्णौ !

हे उष्णाः !