Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उष्ण (Samskrit Shabdroop - उष्ण)

उष्ण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउष्णःउष्णौउष्णाः
द्वितीया (to)उष्णम्उष्णौउष्णान्
तृतीया (by/with/through)उष्णेनउष्णाभ्याम्उष्णैः
चतुर्थी (to/for)उष्णायउष्णाभ्याम्उष्णेभ्यः
पञ्चमी (from)उष्णात् / उष्णाद्उष्णाभ्याम्उष्णेभ्यः
षष्ठी (of/'s)उष्णस्यउष्णयोःउष्णानाम्
सप्तमी (in/on/at/among)उष्णेउष्णयोःउष्णेषु
सम्बोधनम् (O!)हे उष्ण !हे उष्णौ !हे उष्णाः !