Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उष्णकाल (Samskrit Shabdroop - उष्णकाल)

उष्णकाल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउष्णकालःउष्णकालौउष्णकालाः
द्वितीया (to)उष्णकालम्उष्णकालौउष्णकालान्
तृतीया (by/with/through)उष्णकालेनउष्णकालाभ्याम्उष्णकालैः
चतुर्थी (to/for)उष्णकालायउष्णकालाभ्याम्उष्णकालेभ्यः
पञ्चमी (from)उष्णकालात् / उष्णकालाद्उष्णकालाभ्याम्उष्णकालेभ्यः
षष्ठी (of/'s)उष्णकालस्यउष्णकालयोःउष्णकालानाम्
सप्तमी (in/on/at/among)उष्णकालेउष्णकालयोःउष्णकालेषु
सम्बोधनम् (O!)हे उष्णकाल !हे उष्णकालौ !हे उष्णकालाः !