#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उष्णकाल (Samskrit Shabdroop - उष्णकाल)

उष्णकाल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उष्णकालः

उष्णकालौ

उष्णकालाः

द्वितीया

उष्णकालम्

उष्णकालौ

उष्णकालान्

तृतीया

उष्णकालेन

उष्णकालाभ्याम्

उष्णकालैः

चतुर्थी

उष्णकालाय

उष्णकालाभ्याम्

उष्णकालेभ्यः

पञ्चमी

उष्णकालात् / उष्णकालाद्

उष्णकालाभ्याम्

उष्णकालेभ्यः

षष्ठी

उष्णकालस्य

उष्णकालयोः

उष्णकालानाम्

सप्तमी

उष्णकाले

उष्णकालयोः

उष्णकालेषु

सम्बोधनम्

हे उष्णकाल !

हे उष्णकालौ !

हे उष्णकालाः !