#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उह (Samskrit Shabdroop - उह)

उह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उहः

उहौ

उहाः

द्वितीया

उहम्

उहौ

उहान्

तृतीया

उहेन

उहाभ्याम्

उहैः

चतुर्थी

उहाय

उहाभ्याम्

उहेभ्यः

पञ्चमी

उहात् / उहाद्

उहाभ्याम्

उहेभ्यः

षष्ठी

उहस्य

उहयोः

उहानाम्

सप्तमी

उहे

उहयोः

उहेषु

सम्बोधनम्

हे उह !

हे उहौ !

हे उहाः !