#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उशित (Samskrit Shabdroop - उशित)

उशित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उशितः

उशितौ

उशिताः

द्वितीया

उशितम्

उशितौ

उशितान्

तृतीया

उशितेन

उशिताभ्याम्

उशितैः

चतुर्थी

उशिताय

उशिताभ्याम्

उशितेभ्यः

पञ्चमी

उशितात् / उशिताद्

उशिताभ्याम्

उशितेभ्यः

षष्ठी

उशितस्य

उशितयोः

उशितानाम्

सप्तमी

उशिते

उशितयोः

उशितेषु

सम्बोधनम्

हे उशित !

हे उशितौ !

हे उशिताः !