Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उशित (Samskrit Shabdroop - उशित)

उशित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउशितःउशितौउशिताः
द्वितीया (to)उशितम्उशितौउशितान्
तृतीया (by/with/through)उशितेनउशिताभ्याम्उशितैः
चतुर्थी (to/for)उशितायउशिताभ्याम्उशितेभ्यः
पञ्चमी (from)उशितात् / उशिताद्उशिताभ्याम्उशितेभ्यः
षष्ठी (of/'s)उशितस्यउशितयोःउशितानाम्
सप्तमी (in/on/at/among)उशितेउशितयोःउशितेषु
सम्बोधनम् (O!)हे उशित !हे उशितौ !हे उशिताः !