Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उशीनर (Samskrit Shabdroop - उशीनर)

उशीनर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउशीनरःउशीनरौउशीनराः
द्वितीया (to)उशीनरम्उशीनरौउशीनरान्
तृतीया (by/with/through)उशीनरेणउशीनराभ्याम्उशीनरैः
चतुर्थी (to/for)उशीनरायउशीनराभ्याम्उशीनरेभ्यः
पञ्चमी (from)उशीनरात् / उशीनराद्उशीनराभ्याम्उशीनरेभ्यः
षष्ठी (of/'s)उशीनरस्यउशीनरयोःउशीनराणाम्
सप्तमी (in/on/at/among)उशीनरेउशीनरयोःउशीनरेषु
सम्बोधनम् (O!)हे उशीनर !हे उशीनरौ !हे उशीनराः !