Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उल्लेखनीय (Samskrit Shabdroop - उल्लेखनीय)

उल्लेखनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउल्लेखनीयःउल्लेखनीयौउल्लेखनीयाः
द्वितीया (to)उल्लेखनीयम्उल्लेखनीयौउल्लेखनीयान्
तृतीया (by/with/through)उल्लेखनीयेनउल्लेखनीयाभ्याम्उल्लेखनीयैः
चतुर्थी (to/for)उल्लेखनीयायउल्लेखनीयाभ्याम्उल्लेखनीयेभ्यः
पञ्चमी (from)उल्लेखनीयात् / उल्लेखनीयाद्उल्लेखनीयाभ्याम्उल्लेखनीयेभ्यः
षष्ठी (of/'s)उल्लेखनीयस्यउल्लेखनीययोःउल्लेखनीयानाम्
सप्तमी (in/on/at/among)उल्लेखनीयेउल्लेखनीययोःउल्लेखनीयेषु
सम्बोधनम् (O!)हे उल्लेखनीय !हे उल्लेखनीयौ !हे उल्लेखनीयाः !