Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उषःकल (Samskrit Shabdroop - उषःकल)

उषःकल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउषःकलःउषःकलौउषःकलाः
द्वितीया (to)उषःकलम्उषःकलौउषःकलान्
तृतीया (by/with/through)उषःकलेनउषःकलाभ्याम्उषःकलैः
चतुर्थी (to/for)उषःकलायउषःकलाभ्याम्उषःकलेभ्यः
पञ्चमी (from)उषःकलात् / उषःकलाद्उषःकलाभ्याम्उषःकलेभ्यः
षष्ठी (of/'s)उषःकलस्यउषःकलयोःउषःकलानाम्
सप्तमी (in/on/at/among)उषःकलेउषःकलयोःउषःकलेषु
सम्बोधनम् (O!)हे उषःकल !हे उषःकलौ !हे उषःकलाः !