Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उष (Samskrit Shabdroop - उष)

उष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउषःउषौउषाः
द्वितीया (to)उषम्उषौउषान्
तृतीया (by/with/through)उषेणउषाभ्याम्उषैः
चतुर्थी (to/for)उषायउषाभ्याम्उषेभ्यः
पञ्चमी (from)उषात् / उषाद्उषाभ्याम्उषेभ्यः
षष्ठी (of/'s)उषस्यउषयोःउषाणाम्
सप्तमी (in/on/at/among)उषेउषयोःउषेषु
सम्बोधनम् (O!)हे उष !हे उषौ !हे उषाः !