#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उर्व (Samskrit Shabdroop - उर्व)

उर्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उर्वः

उर्वौ

उर्वाः

द्वितीया

उर्वम्

उर्वौ

उर्वान्

तृतीया

उर्वेण

उर्वाभ्याम्

उर्वैः

चतुर्थी

उर्वाय

उर्वाभ्याम्

उर्वेभ्यः

पञ्चमी

उर्वात् / उर्वाद्

उर्वाभ्याम्

उर्वेभ्यः

षष्ठी

उर्वस्य

उर्वयोः

उर्वाणाम्

सप्तमी

उर्वे

उर्वयोः

उर्वेषु

सम्बोधनम्

हे उर्व !

हे उर्वौ !

हे उर्वाः !