Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उर्व (Samskrit Shabdroop - उर्व)

उर्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउर्वःउर्वौउर्वाः
द्वितीया (to)उर्वम्उर्वौउर्वान्
तृतीया (by/with/through)उर्वेणउर्वाभ्याम्उर्वैः
चतुर्थी (to/for)उर्वायउर्वाभ्याम्उर्वेभ्यः
पञ्चमी (from)उर्वात् / उर्वाद्उर्वाभ्याम्उर्वेभ्यः
षष्ठी (of/'s)उर्वस्यउर्वयोःउर्वाणाम्
सप्तमी (in/on/at/among)उर्वेउर्वयोःउर्वेषु
सम्बोधनम् (O!)हे उर्व !हे उर्वौ !हे उर्वाः !