Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उरस्य (Samskrit Shabdroop - उरस्य)

उरस्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउरस्यःउरस्यौउरस्याः
द्वितीया (to)उरस्यम्उरस्यौउरस्यान्
तृतीया (by/with/through)उरस्येनउरस्याभ्याम्उरस्यैः
चतुर्थी (to/for)उरस्यायउरस्याभ्याम्उरस्येभ्यः
पञ्चमी (from)उरस्यात् / उरस्याद्उरस्याभ्याम्उरस्येभ्यः
षष्ठी (of/'s)उरस्यस्यउरस्ययोःउरस्यानाम्
सप्तमी (in/on/at/among)उरस्येउरस्ययोःउरस्येषु
सम्बोधनम् (O!)हे उरस्य !हे उरस्यौ !हे उरस्याः !