#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उरस्य (Samskrit Shabdroop - उरस्य)

उरस्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उरस्यः

उरस्यौ

उरस्याः

द्वितीया

उरस्यम्

उरस्यौ

उरस्यान्

तृतीया

उरस्येन

उरस्याभ्याम्

उरस्यैः

चतुर्थी

उरस्याय

उरस्याभ्याम्

उरस्येभ्यः

पञ्चमी

उरस्यात् / उरस्याद्

उरस्याभ्याम्

उरस्येभ्यः

षष्ठी

उरस्यस्य

उरस्ययोः

उरस्यानाम्

सप्तमी

उरस्ये

उरस्ययोः

उरस्येषु

सम्बोधनम्

हे उरस्य !

हे उरस्यौ !

हे उरस्याः !