#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उलप (Samskrit Shabdroop - उलप)

उलप

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उलपः

उलपौ

उलपाः

द्वितीया

उलपम्

उलपौ

उलपान्

तृतीया

उलपेन

उलपाभ्याम्

उलपैः

चतुर्थी

उलपाय

उलपाभ्याम्

उलपेभ्यः

पञ्चमी

उलपात् / उलपाद्

उलपाभ्याम्

उलपेभ्यः

षष्ठी

उलपस्य

उलपयोः

उलपानाम्

सप्तमी

उलपे

उलपयोः

उलपेषु

सम्बोधनम्

हे उलप !

हे उलपौ !

हे उलपाः !