Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उलप (Samskrit Shabdroop - उलप)

उलप

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउलपःउलपौउलपाः
द्वितीया (to)उलपम्उलपौउलपान्
तृतीया (by/with/through)उलपेनउलपाभ्याम्उलपैः
चतुर्थी (to/for)उलपायउलपाभ्याम्उलपेभ्यः
पञ्चमी (from)उलपात् / उलपाद्उलपाभ्याम्उलपेभ्यः
षष्ठी (of/'s)उलपस्यउलपयोःउलपानाम्
सप्तमी (in/on/at/among)उलपेउलपयोःउलपेषु
सम्बोधनम् (O!)हे उलप !हे उलपौ !हे उलपाः !