#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उरग (Samskrit Shabdroop - उरग)

उरग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उरगः

उरगौ

उरगाः

द्वितीया

उरगम्

उरगौ

उरगान्

तृतीया

उरगेण

उरगाभ्याम्

उरगैः

चतुर्थी

उरगाय

उरगाभ्याम्

उरगेभ्यः

पञ्चमी

उरगात् / उरगाद्

उरगाभ्याम्

उरगेभ्यः

षष्ठी

उरगस्य

उरगयोः

उरगाणाम्

सप्तमी

उरगे

उरगयोः

उरगेषु

सम्बोधनम्

हे उरग !

हे उरगौ !

हे उरगाः!