Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उरग (Samskrit Shabdroop - उरग)

उरग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउरगःउरगौउरगाः
द्वितीया (to)उरगम्उरगौउरगान्
तृतीया (by/with/through)उरगेणउरगाभ्याम्उरगैः
चतुर्थी (to/for)उरगायउरगाभ्याम्उरगेभ्यः
पञ्चमी (from)उरगात् / उरगाद्उरगाभ्याम्उरगेभ्यः
षष्ठी (of/'s)उरगस्यउरगयोःउरगाणाम्
सप्तमी (in/on/at/among)उरगेउरगयोःउरगेषु
सम्बोधनम् (O!)हे उरग !हे उरगौ !हे उरगाः!