#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उम्भ्य (Samskrit Shabdroop - उम्भ्य)

उम्भ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उम्भ्यः

उम्भ्यौ

उम्भ्याः

द्वितीया

उम्भ्यम्

उम्भ्यौ

उम्भ्यान्

तृतीया

उम्भ्येन

उम्भ्याभ्याम्

उम्भ्यैः

चतुर्थी

उम्भ्याय

उम्भ्याभ्याम्

उम्भ्येभ्यः

पञ्चमी

उम्भ्यात् / उम्भ्याद्

उम्भ्याभ्याम्

उम्भ्येभ्यः

षष्ठी

उम्भ्यस्य

उम्भ्ययोः

उम्भ्यानाम्

सप्तमी

उम्भ्ये

उम्भ्ययोः

उम्भ्येषु

सम्बोधनम्

हे उम्भ्य !

हे उम्भ्यौ !

हे उम्भ्याः !