Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उम्भ्य (Samskrit Shabdroop - उम्भ्य)

उम्भ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउम्भ्यःउम्भ्यौउम्भ्याः
द्वितीया (to)उम्भ्यम्उम्भ्यौउम्भ्यान्
तृतीया (by/with/through)उम्भ्येनउम्भ्याभ्याम्उम्भ्यैः
चतुर्थी (to/for)उम्भ्यायउम्भ्याभ्याम्उम्भ्येभ्यः
पञ्चमी (from)उम्भ्यात् / उम्भ्याद्उम्भ्याभ्याम्उम्भ्येभ्यः
षष्ठी (of/'s)उम्भ्यस्यउम्भ्ययोःउम्भ्यानाम्
सप्तमी (in/on/at/among)उम्भ्येउम्भ्ययोःउम्भ्येषु
सम्बोधनम् (O!)हे उम्भ्य !हे उम्भ्यौ !हे उम्भ्याः !