Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उप्त (Samskrit Shabdroop - उप्त)

उप्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउप्तःउप्तौउप्ताः
द्वितीया (to)उप्तम्उप्तौउप्तान्
तृतीया (by/with/through)उप्तेनउप्ताभ्याम्उप्तैः
चतुर्थी (to/for)उप्तायउप्ताभ्याम्उप्तेभ्यः
पञ्चमी (from)उप्तात् / उप्ताद्उप्ताभ्याम्उप्तेभ्यः
षष्ठी (of/'s)उप्तस्यउप्तयोःउप्तानाम्
सप्तमी (in/on/at/among)उप्तेउप्तयोःउप्तेषु
सम्बोधनम् (O!)हे उप्त!हे उप्तौ!हे उप्ताः!