#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उप्त (Samskrit Shabdroop - उप्त)

उप्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उप्तः

उप्तौ

उप्ताः

द्वितीया

उप्तम्

उप्तौ

उप्तान्

तृतीया

उप्तेन

उप्ताभ्याम्

उप्तैः

चतुर्थी

उप्ताय

उप्ताभ्याम्

उप्तेभ्यः

पञ्चमी

उप्तात् / उप्ताद्

उप्ताभ्याम्

उप्तेभ्यः

षष्ठी

उप्तस्य

उप्तयोः

उप्तानाम्

सप्तमी

उप्ते

उप्तयोः

उप्तेषु

सम्बोधनम्

हे उप्त!

हे उप्तौ!

हे उप्ताः!