#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उब्ज (Samskrit Shabdroop - उब्ज)

उब्ज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उब्जः

उब्जौ

उब्जाः

द्वितीया

उब्जम्

उब्जौ

उब्जान्

तृतीया

उब्जेन

उब्जाभ्याम्

उब्जैः

चतुर्थी

उब्जाय

उब्जाभ्याम्

उब्जेभ्यः

पञ्चमी

उब्जात् / उब्जाद्

उब्जाभ्याम्

उब्जेभ्यः

षष्ठी

उब्जस्य

उब्जयोः

उब्जानाम्

सप्तमी

उब्जे

उब्जयोः

उब्जेषु

सम्बोधनम्

हे उब्ज!

हे उब्जौ!

हे उब्जाः!