Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उब्ज (Samskrit Shabdroop - उब्ज)

उब्ज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउब्जःउब्जौउब्जाः
द्वितीया (to)उब्जम्उब्जौउब्जान्
तृतीया (by/with/through)उब्जेनउब्जाभ्याम्उब्जैः
चतुर्थी (to/for)उब्जायउब्जाभ्याम्उब्जेभ्यः
पञ्चमी (from)उब्जात् / उब्जाद्उब्जाभ्याम्उब्जेभ्यः
षष्ठी (of/'s)उब्जस्यउब्जयोःउब्जानाम्
सप्तमी (in/on/at/among)उब्जेउब्जयोःउब्जेषु
सम्बोधनम् (O!)हे उब्ज!हे उब्जौ!हे उब्जाः!