Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपासक (Samskrit Shabdroop - उपासक)

उपासक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपासकःउपासकौउपासकाः
द्वितीया (to)उपासकम्उपासकौउपासकान्
तृतीया (by/with/through)उपासकेनउपासकाभ्याम्उपासकैः
चतुर्थी (to/for)उपासकायउपासकाभ्याम्उपासकेभ्यः
पञ्चमी (from)उपासकात् / उपासकाद्उपासकाभ्याम्उपासकेभ्यः
षष्ठी (of/'s)उपासकस्यउपासकयोःउपासकानाम्
सप्तमी (in/on/at/among)उपासकेउपासकयोःउपासकेषु
सम्बोधनम् (O!)हे उपासक!हे उपासकौ!हे उपासकाः!