#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उपासक (Samskrit Shabdroop - उपासक)

उपासक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उपासकः

उपासकौ

उपासकाः

द्वितीया

उपासकम्

उपासकौ

उपासकान्

तृतीया

उपासकेन

उपासकाभ्याम्

उपासकैः

चतुर्थी

उपासकाय

उपासकाभ्याम्

उपासकेभ्यः

पञ्चमी

उपासकात् / उपासकाद्

उपासकाभ्याम्

उपासकेभ्यः

षष्ठी

उपासकस्य

उपासकयोः

उपासकानाम्

सप्तमी

उपासके

उपासकयोः

उपासकेषु

सम्बोधनम्

हे उपासक!

हे उपासकौ!

हे उपासकाः!