Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपयम (Samskrit Shabdroop - उपयम)

उपयम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपयमःउपयमौउपयमाः
द्वितीया (to)उपयमम्उपयमौउपयमान्
तृतीया (by/with/through)उपयमेनउपयमाभ्याम्उपयमैः
चतुर्थी (to/for)उपयमायउपयमाभ्याम्उपयमेभ्यः
पञ्चमी (from)उपयमात् / उपयमाद्उपयमाभ्याम्उपयमेभ्यः
षष्ठी (of/'s)उपयमस्यउपयमयोःउपयमानाम्
सप्तमी (in/on/at/among)उपयमेउपयमयोःउपयमेषु
सम्बोधनम् (O!)हे उपयम!हे उपयमौ!हे उपयमाः!