Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपमेय (Samskrit Shabdroop - उपमेय)

उपमेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपमेयःउपमेयौउपमेयाः
द्वितीया (to)उपमेयम्उपमेयौउपमेयान्
तृतीया (by/with/through)उपमेयेनउपमेयाभ्याम्उपमेयैः
चतुर्थी (to/for)उपमेयायउपमेयाभ्याम्उपमेयेभ्यः
पञ्चमी (from)उपमेयात् / उपमेयाद्उपमेयाभ्याम्उपमेयेभ्यः
षष्ठी (of/'s)उपमेयस्यउपमेययोःउपमेयानाम्
सप्तमी (in/on/at/among)उपमेयेउपमेययोःउपमेयेषु
सम्बोधनम् (O!)हे उपमेय!हे उपमेयौ!हे उपमेयाः!