अद्य​ सोमवासरः।
🕔 ०५:०२:११
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपयात (Samskrit Shabdroop - उपयात)

उपयात

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपयातःउपयातौउपयाताः
द्वितीया (to)उपयातम्उपयातौउपयातान्
तृतीया (by/with/through)उपयातेनउपयाताभ्याम्उपयातैः
चतुर्थी (to/for)उपयातायउपयाताभ्याम्उपयातेभ्यः
पञ्चमी (from)उपयातात् / उपयाताद्उपयाताभ्याम्उपयातेभ्यः
षष्ठी (of/'s)उपयातस्यउपयातयोःउपयातानाम्
सप्तमी (in/on/at/among)उपयातेउपयातयोःउपयातेषु
सम्बोधनम् (O!)हे उपयात!हे उपयातौ!हे उपयाताः!