Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपविष्ट (Samskrit Shabdroop - उपविष्ट)

उपविष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपविष्टःउपविष्टौउपविष्टाः
द्वितीया (to)उपविष्टम्उपविष्टौउपविष्टान्
तृतीया (by/with/through)उपविष्टेनउपविष्टाभ्याम्उपविष्टैः
चतुर्थी (to/for)उपविष्टायउपविष्टाभ्याम्उपविष्टेभ्यः
पञ्चमी (from)उपविष्टात् / उपविष्टाद्उपविष्टाभ्याम्उपविष्टेभ्यः
षष्ठी (of/'s)उपविष्टस्यउपविष्टयोःउपविष्टानाम्
सप्तमी (in/on/at/among)उपविष्टेउपविष्टयोःउपविष्टेषु
सम्बोधनम् (O!)हे उपविष्ट!हे उपविष्टौ!हे उपविष्टाः!