#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उपविष्ट (Samskrit Shabdroop - उपविष्ट)

उपविष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उपविष्टः

उपविष्टौ

उपविष्टाः

द्वितीया

उपविष्टम्

उपविष्टौ

उपविष्टान्

तृतीया

उपविष्टेन

उपविष्टाभ्याम्

उपविष्टैः

चतुर्थी

उपविष्टाय

उपविष्टाभ्याम्

उपविष्टेभ्यः

पञ्चमी

उपविष्टात् / उपविष्टाद्

उपविष्टाभ्याम्

उपविष्टेभ्यः

षष्ठी

उपविष्टस्य

उपविष्टयोः

उपविष्टानाम्

सप्तमी

उपविष्टे

उपविष्टयोः

उपविष्टेषु

सम्बोधनम्

हे उपविष्ट!

हे उपविष्टौ!

हे उपविष्टाः!