संस्कृत शब्दरूप - उपविष्ट (Samskrit Shabdroop - उपविष्ट)
उपविष्ट
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उपविष्टः | उपविष्टौ | उपविष्टाः |
द्वितीया (to) | उपविष्टम् | उपविष्टौ | उपविष्टान् |
तृतीया (by/with/through) | उपविष्टेन | उपविष्टाभ्याम् | उपविष्टैः |
चतुर्थी (to/for) | उपविष्टाय | उपविष्टाभ्याम् | उपविष्टेभ्यः |
पञ्चमी (from) | उपविष्टात् / उपविष्टाद् | उपविष्टाभ्याम् | उपविष्टेभ्यः |
षष्ठी (of/'s) | उपविष्टस्य | उपविष्टयोः | उपविष्टानाम् |
सप्तमी (in/on/at/among) | उपविष्टे | उपविष्टयोः | उपविष्टेषु |
सम्बोधनम् (O!) | हे उपविष्ट! | हे उपविष्टौ! | हे उपविष्टाः! |