अद्य​ रविवासरः।
🕕 ०६:१२:१२
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उपवर्णित (Samskrit Shabdroop - उपवर्णित)

उपवर्णित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउपवर्णितःउपवर्णितौउपवर्णिताः
द्वितीया (to)उपवर्णितम्उपवर्णितौउपवर्णितान्
तृतीया (by/with/through)उपवर्णितेनउपवर्णिताभ्याम्उपवर्णितैः
चतुर्थी (to/for)उपवर्णितायउपवर्णिताभ्याम्उपवर्णितेभ्यः
पञ्चमी (from)उपवर्णितात् / उपवर्णिताद्उपवर्णिताभ्याम्उपवर्णितेभ्यः
षष्ठी (of/'s)उपवर्णितस्यउपवर्णितयोःउपवर्णितानाम्
सप्तमी (in/on/at/among)उपवर्णितेउपवर्णितयोःउपवर्णितेषु
सम्बोधनम् (O!)हे उपवर्णित!हे उपवर्णितौ!हे उपवर्णिताः!