संस्कृत शब्दरूप - उपवर्णित (Samskrit Shabdroop - उपवर्णित)
उपवर्णित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उपवर्णितः | उपवर्णितौ | उपवर्णिताः |
द्वितीया (to) | उपवर्णितम् | उपवर्णितौ | उपवर्णितान् |
तृतीया (by/with/through) | उपवर्णितेन | उपवर्णिताभ्याम् | उपवर्णितैः |
चतुर्थी (to/for) | उपवर्णिताय | उपवर्णिताभ्याम् | उपवर्णितेभ्यः |
पञ्चमी (from) | उपवर्णितात् / उपवर्णिताद् | उपवर्णिताभ्याम् | उपवर्णितेभ्यः |
षष्ठी (of/'s) | उपवर्णितस्य | उपवर्णितयोः | उपवर्णितानाम् |
सप्तमी (in/on/at/among) | उपवर्णिते | उपवर्णितयोः | उपवर्णितेषु |
सम्बोधनम् (O!) | हे उपवर्णित! | हे उपवर्णितौ! | हे उपवर्णिताः! |